संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'एष्यः' इति रूपं 'इष् - इषँ इच्छायाम् तुदादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?