संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अव + प्लु - प्लुङ् गतौ भ्वादिः + ल्यप् = अवप्लुत्य
अव + प्लु - प्लुङ् गतौ भ्वादिः + अप् = अवप्लवः
अव + प्लु - प्लुङ् गतौ भ्वादिः + यत् (स्त्री) = अवप्लोतव्यम्
अव + प्लु - प्लुङ् गतौ भ्वादिः + क्तवतुँ (नपुं) = अवप्लुतवद्
अव + प्लु - प्लुङ् गतौ भ्वादिः + ल्युट् = अवप्लुतवती