संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'अवकृषः' इति रूपं 'अव + कृष् - कृषँ विलेखने तुदादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?