संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अर्घ् - अर्घँ मूल्ये भ्वादिः + ण्वुल् (पुं) = अर्घकः
अर्घ् - अर्घँ मूल्ये भ्वादिः + अ = अर्घा
अर्घ् - अर्घँ मूल्ये भ्वादिः + शतृँ (स्त्री) = अर्घितः
अर्घ् - अर्घँ मूल्ये भ्वादिः + तृच् (नपुं) = अर्घिता
अर्घ् - अर्घँ मूल्ये भ्वादिः + अनीयर् (स्त्री) = अर्घणीया