संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत
समीचीनम् असमीचीनं वा सूचयत
अप + ह्राद् + यङ् + सन् - ह्रादँ अव्यक्ते शब्दे भ्वादिः + तृच् (पुं) = अपजाह्राद्येषिता
True
अप + ह्राद् + यङ् + सन् - ह्रादँ अव्यक्ते शब्दे भ्वादिः + तव्य (पुं) = अपजाह्राद्येषितव्यः
True
अप + ह्राद् + यङ् + सन् - ह्रादँ अव्यक्ते शब्दे भ्वादिः + तुमुँन् = अपजाह्राद्येषमाणा
False
अप + ह्राद् + यङ् + सन् - ह्रादँ अव्यक्ते शब्दे भ्वादिः + अनीयर् (स्त्री) = अपजाह्राद्येष्यः
False
अप + ह्राद् + यङ् + सन् - ह्रादँ अव्यक्ते शब्दे भ्वादिः + घञ् = अपजाह्राद्येषः
True