संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अप + आङ् + कृष् - कृषँ विलेखने तुदादिः + घञ् = अपाकर्षः
अप + आङ् + कृष् - कृषँ विलेखने तुदादिः + क्त (पुं) = अपाकृष्टः
अप + आङ् + कृष् - कृषँ विलेखने तुदादिः + शतृँ (पुं) = अपाकृषन्
अप + आङ् + कृष् - कृषँ विलेखने तुदादिः + क (स्त्री) = अपाकृषा
अप + आङ् + कृष् - कृषँ विलेखने तुदादिः + शानच् (पुं) = अपाकर्षः