संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अनु + वि + वा + यङ्लुक् - वा गतिगन्धनयोः अदादिः + ण्वुल् (नपुं) = अनुविवावायकम्
अनु + वि + वा + यङ्लुक् - वा गतिगन्धनयोः अदादिः + तुमुँन् = अनुविवावायः
अनु + वि + वा + यङ्लुक् - वा गतिगन्धनयोः अदादिः + ल्यप् = अनुविवावेयम्
अनु + वि + वा + यङ्लुक् - वा गतिगन्धनयोः अदादिः + क्तवतुँ (पुं) = अनुविवावितवान्
अनु + वि + वा + यङ्लुक् - वा गतिगन्धनयोः अदादिः + तृच् (नपुं) = अनुविवावितृ