संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अनु + वि + वा - वा गतिगन्धनयोः अदादिः + तव्य (पुं) = अनुविवातव्यः
अनु + वि + वा - वा गतिगन्धनयोः अदादिः + क्त (स्त्री) = अनुविवाया
अनु + वि + वा - वा गतिगन्धनयोः अदादिः + घञ् = अनुविवायः
अनु + वि + वा - वा गतिगन्धनयोः अदादिः + तृच् (नपुं) = अनुविवातृ
अनु + वि + वा - वा गतिगन्धनयोः अदादिः + क्तिन् = अनुविवानीयम्