संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

अनुप्लुतः [ क्त (पुं) ] - क्तिन् प्रत्ययान्ते परिवर्तनं कुरुत ।