संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत
समीचीनम् असमीचीनं वा सूचयत
अनु + जुत् - जुतृँ भासणे भ्वादिः + ल्युट् = अनुजोतनम्
True
अनु + जुत् - जुतृँ भासणे भ्वादिः + क्तिन् = अनुजुत्तिः
True
अनु + जुत् - जुतृँ भासणे भ्वादिः + ण्यत् (नपुं) = अनुजोत्यम्
True
अनु + जुत् - जुतृँ भासणे भ्वादिः + घञ् = अनुजोतः
True
अनु + जुत् - जुतृँ भासणे भ्वादिः + क (नपुं) = अनुजोतितव्या
False