संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अनु + जुत् - जुतृँ भासणे भ्वादिः + ल्युट् = अनुजोतनम्
अनु + जुत् - जुतृँ भासणे भ्वादिः + क्तिन् = अनुजुत्तिः
अनु + जुत् - जुतृँ भासणे भ्वादिः + ण्यत् (नपुं) = अनुजोत्यम्
अनु + जुत् - जुतृँ भासणे भ्वादिः + घञ् = अनुजोतः
अनु + जुत् - जुतृँ भासणे भ्वादिः + क (नपुं) = अनुजोतितव्या