संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अधि + वा - वा गतिगन्धनयोः अदादिः + क्तिन् = अधिवायः
अधि + वा - वा गतिगन्धनयोः अदादिः + ल्युट् = अधिवानम्
अधि + वा - वा गतिगन्धनयोः अदादिः + तुमुँन् = अधिवातुम्
अधि + वा - वा गतिगन्धनयोः अदादिः + क्तिन् = अधिवातिः
अधि + वा - वा गतिगन्धनयोः अदादिः + ण्वुल् (नपुं) = अधिवाद्