संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अति + प्लु - प्लुङ् गतौ भ्वादिः + क्तवतुँ (नपुं) = अतिप्लुतवद्
अति + प्लु - प्लुङ् गतौ भ्वादिः + अच् (स्त्री) = अतिप्लोतव्यः
अति + प्लु - प्लुङ् गतौ भ्वादिः + अप् = अतिप्लवः
अति + प्लु - प्लुङ् गतौ भ्वादिः + तुमुँन् = अतिप्लोतुम्
अति + प्लु - प्लुङ् गतौ भ्वादिः + अच् (पुं) = अतिप्लवः