हैमन्तिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
हैमन्तिकः
हैमन्तिकौ
हैमन्तिकाः
सम्बोधन
हैमन्तिक
हैमन्तिकौ
हैमन्तिकाः
द्वितीया
हैमन्तिकम्
हैमन्तिकौ
हैमन्तिकान्
तृतीया
हैमन्तिकेन
हैमन्तिकाभ्याम्
हैमन्तिकैः
चतुर्थी
हैमन्तिकाय
हैमन्तिकाभ्याम्
हैमन्तिकेभ्यः
पञ्चमी
हैमन्तिकात् / हैमन्तिकाद्
हैमन्तिकाभ्याम्
हैमन्तिकेभ्यः
षष्ठी
हैमन्तिकस्य
हैमन्तिकयोः
हैमन्तिकानाम्
सप्तमी
हैमन्तिके
हैमन्तिकयोः
हैमन्तिकेषु
 
एक
द्वि
बहु
प्रथमा
हैमन्तिकः
हैमन्तिकौ
हैमन्तिकाः
सम्बोधन
हैमन्तिक
हैमन्तिकौ
हैमन्तिकाः
द्वितीया
हैमन्तिकम्
हैमन्तिकौ
हैमन्तिकान्
तृतीया
हैमन्तिकेन
हैमन्तिकाभ्याम्
हैमन्तिकैः
चतुर्थी
हैमन्तिकाय
हैमन्तिकाभ्याम्
हैमन्तिकेभ्यः
पञ्चमी
हैमन्तिकात् / हैमन्तिकाद्
हैमन्तिकाभ्याम्
हैमन्तिकेभ्यः
षष्ठी
हैमन्तिकस्य
हैमन्तिकयोः
हैमन्तिकानाम्
सप्तमी
हैमन्तिके
हैमन्तिकयोः
हैमन्तिकेषु


अन्याः