स्वङ्क् धातुरूपाणि - ष्वकिँ गत्यर्थः इत्येके - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वङ्क्यते
स्वङ्क्येते
स्वङ्क्यन्ते
मध्यम
स्वङ्क्यसे
स्वङ्क्येथे
स्वङ्क्यध्वे
उत्तम
स्वङ्क्ये
स्वङ्क्यावहे
स्वङ्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सस्वङ्के
सस्वङ्काते
सस्वङ्किरे
मध्यम
सस्वङ्किषे
सस्वङ्काथे
सस्वङ्किध्वे
उत्तम
सस्वङ्के
सस्वङ्किवहे
सस्वङ्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वङ्किता
स्वङ्कितारौ
स्वङ्कितारः
मध्यम
स्वङ्कितासे
स्वङ्कितासाथे
स्वङ्किताध्वे
उत्तम
स्वङ्किताहे
स्वङ्कितास्वहे
स्वङ्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वङ्किष्यते
स्वङ्किष्येते
स्वङ्किष्यन्ते
मध्यम
स्वङ्किष्यसे
स्वङ्किष्येथे
स्वङ्किष्यध्वे
उत्तम
स्वङ्किष्ये
स्वङ्किष्यावहे
स्वङ्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वङ्क्यताम्
स्वङ्क्येताम्
स्वङ्क्यन्ताम्
मध्यम
स्वङ्क्यस्व
स्वङ्क्येथाम्
स्वङ्क्यध्वम्
उत्तम
स्वङ्क्यै
स्वङ्क्यावहै
स्वङ्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्वङ्क्यत
अस्वङ्क्येताम्
अस्वङ्क्यन्त
मध्यम
अस्वङ्क्यथाः
अस्वङ्क्येथाम्
अस्वङ्क्यध्वम्
उत्तम
अस्वङ्क्ये
अस्वङ्क्यावहि
अस्वङ्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वङ्क्येत
स्वङ्क्येयाताम्
स्वङ्क्येरन्
मध्यम
स्वङ्क्येथाः
स्वङ्क्येयाथाम्
स्वङ्क्येध्वम्
उत्तम
स्वङ्क्येय
स्वङ्क्येवहि
स्वङ्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वङ्किषीष्ट
स्वङ्किषीयास्ताम्
स्वङ्किषीरन्
मध्यम
स्वङ्किषीष्ठाः
स्वङ्किषीयास्थाम्
स्वङ्किषीध्वम्
उत्तम
स्वङ्किषीय
स्वङ्किषीवहि
स्वङ्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्वङ्कि
अस्वङ्किषाताम्
अस्वङ्किषत
मध्यम
अस्वङ्किष्ठाः
अस्वङ्किषाथाम्
अस्वङ्किढ्वम्
उत्तम
अस्वङ्किषि
अस्वङ्किष्वहि
अस्वङ्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्वङ्किष्यत
अस्वङ्किष्येताम्
अस्वङ्किष्यन्त
मध्यम
अस्वङ्किष्यथाः
अस्वङ्किष्येथाम्
अस्वङ्किष्यध्वम्
उत्तम
अस्वङ्किष्ये
अस्वङ्किष्यावहि
अस्वङ्किष्यामहि