स्रज् शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्रक् / स्रग्
स्रजौ
स्रजः
सम्बोधन
स्रक् / स्रग्
स्रजौ
स्रजः
द्वितीया
स्रजम्
स्रजौ
स्रजः
तृतीया
स्रजा
स्रग्भ्याम्
स्रग्भिः
चतुर्थी
स्रजे
स्रग्भ्याम्
स्रग्भ्यः
पञ्चमी
स्रजः
स्रग्भ्याम्
स्रग्भ्यः
षष्ठी
स्रजः
स्रजोः
स्रजाम्
सप्तमी
स्रजि
स्रजोः
स्रक्षु
 
एक
द्वि
बहु
प्रथमा
स्रक् / स्रग्
स्रजौ
स्रजः
सम्बोधन
स्रक् / स्रग्
स्रजौ
स्रजः
द्वितीया
स्रजम्
स्रजौ
स्रजः
तृतीया
स्रजा
स्रग्भ्याम्
स्रग्भिः
चतुर्थी
स्रजे
स्रग्भ्याम्
स्रग्भ्यः
पञ्चमी
स्रजः
स्रग्भ्याम्
स्रग्भ्यः
षष्ठी
स्रजः
स्रजोः
स्रजाम्
सप्तमी
स्रजि
स्रजोः
स्रक्षु