स्पृश् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्पृक् / स्पृग्
स्पृशौ
स्पृशः
सम्बोधन
स्पृक् / स्पृग्
स्पृशौ
स्पृशः
द्वितीया
स्पृशम्
स्पृशौ
स्पृशः
तृतीया
स्पृशा
स्पृग्भ्याम्
स्पृग्भिः
चतुर्थी
स्पृशे
स्पृग्भ्याम्
स्पृग्भ्यः
पञ्चमी
स्पृशः
स्पृग्भ्याम्
स्पृग्भ्यः
षष्ठी
स्पृशः
स्पृशोः
स्पृशाम्
सप्तमी
स्पृशि
स्पृशोः
स्पृक्षु
 
एक
द्वि
बहु
प्रथमा
स्पृक् / स्पृग्
स्पृशौ
स्पृशः
सम्बोधन
स्पृक् / स्पृग्
स्पृशौ
स्पृशः
द्वितीया
स्पृशम्
स्पृशौ
स्पृशः
तृतीया
स्पृशा
स्पृग्भ्याम्
स्पृग्भिः
चतुर्थी
स्पृशे
स्पृग्भ्याम्
स्पृग्भ्यः
पञ्चमी
स्पृशः
स्पृग्भ्याम्
स्पृग्भ्यः
षष्ठी
स्पृशः
स्पृशोः
स्पृशाम्
सप्तमी
स्पृशि
स्पृशोः
स्पृक्षु