स्पर्ध् धातुरूपाणि - स्पर्धँ सङ्घर्षे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्पर्ध्यते
स्पर्ध्येते
स्पर्ध्यन्ते
मध्यम
स्पर्ध्यसे
स्पर्ध्येथे
स्पर्ध्यध्वे
उत्तम
स्पर्ध्ये
स्पर्ध्यावहे
स्पर्ध्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पस्पर्धे
पस्पर्धाते
पस्पर्धिरे
मध्यम
पस्पर्धिषे
पस्पर्धाथे
पस्पर्धिध्वे
उत्तम
पस्पर्धे
पस्पर्धिवहे
पस्पर्धिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्पर्धिता
स्पर्धितारौ
स्पर्धितारः
मध्यम
स्पर्धितासे
स्पर्धितासाथे
स्पर्धिताध्वे
उत्तम
स्पर्धिताहे
स्पर्धितास्वहे
स्पर्धितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्पर्धिष्यते
स्पर्धिष्येते
स्पर्धिष्यन्ते
मध्यम
स्पर्धिष्यसे
स्पर्धिष्येथे
स्पर्धिष्यध्वे
उत्तम
स्पर्धिष्ये
स्पर्धिष्यावहे
स्पर्धिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्पर्ध्यताम्
स्पर्ध्येताम्
स्पर्ध्यन्ताम्
मध्यम
स्पर्ध्यस्व
स्पर्ध्येथाम्
स्पर्ध्यध्वम्
उत्तम
स्पर्ध्यै
स्पर्ध्यावहै
स्पर्ध्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्पर्ध्यत
अस्पर्ध्येताम्
अस्पर्ध्यन्त
मध्यम
अस्पर्ध्यथाः
अस्पर्ध्येथाम्
अस्पर्ध्यध्वम्
उत्तम
अस्पर्ध्ये
अस्पर्ध्यावहि
अस्पर्ध्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्पर्ध्येत
स्पर्ध्येयाताम्
स्पर्ध्येरन्
मध्यम
स्पर्ध्येथाः
स्पर्ध्येयाथाम्
स्पर्ध्येध्वम्
उत्तम
स्पर्ध्येय
स्पर्ध्येवहि
स्पर्ध्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्पर्धिषीष्ट
स्पर्धिषीयास्ताम्
स्पर्धिषीरन्
मध्यम
स्पर्धिषीष्ठाः
स्पर्धिषीयास्थाम्
स्पर्धिषीध्वम्
उत्तम
स्पर्धिषीय
स्पर्धिषीवहि
स्पर्धिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्पर्धि
अस्पर्धिषाताम्
अस्पर्धिषत
मध्यम
अस्पर्धिष्ठाः
अस्पर्धिषाथाम्
अस्पर्धिढ्वम्
उत्तम
अस्पर्धिषि
अस्पर्धिष्वहि
अस्पर्धिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्पर्धिष्यत
अस्पर्धिष्येताम्
अस्पर्धिष्यन्त
मध्यम
अस्पर्धिष्यथाः
अस्पर्धिष्येथाम्
अस्पर्धिष्यध्वम्
उत्तम
अस्पर्धिष्ये
अस्पर्धिष्यावहि
अस्पर्धिष्यामहि