सूच शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सूचः
सूचौ
सूचाः
सम्बोधन
सूच
सूचौ
सूचाः
द्वितीया
सूचम्
सूचौ
सूचान्
तृतीया
सूचेन
सूचाभ्याम्
सूचैः
चतुर्थी
सूचाय
सूचाभ्याम्
सूचेभ्यः
पञ्चमी
सूचात् / सूचाद्
सूचाभ्याम्
सूचेभ्यः
षष्ठी
सूचस्य
सूचयोः
सूचानाम्
सप्तमी
सूचे
सूचयोः
सूचेषु
 
एक
द्वि
बहु
प्रथमा
सूचः
सूचौ
सूचाः
सम्बोधन
सूच
सूचौ
सूचाः
द्वितीया
सूचम्
सूचौ
सूचान्
तृतीया
सूचेन
सूचाभ्याम्
सूचैः
चतुर्थी
सूचाय
सूचाभ्याम्
सूचेभ्यः
पञ्चमी
सूचात् / सूचाद्
सूचाभ्याम्
सूचेभ्यः
षष्ठी
सूचस्य
सूचयोः
सूचानाम्
सप्तमी
सूचे
सूचयोः
सूचेषु


अन्याः