सिन्वक ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
सिन्वकः
सिन्वकौ
सिन्वकाः
സംബോധന
सिन्वक
सिन्वकौ
सिन्वकाः
ദ്വിതീയാ
सिन्वकम्
सिन्वकौ
सिन्वकान्
തൃതീയാ
सिन्वकेन
सिन्वकाभ्याम्
सिन्वकैः
ചതുർഥീ
सिन्वकाय
सिन्वकाभ्याम्
सिन्वकेभ्यः
പഞ്ചമീ
सिन्वकात् / सिन्वकाद्
सिन्वकाभ्याम्
सिन्वकेभ्यः
ഷഷ്ഠീ
सिन्वकस्य
सिन्वकयोः
सिन्वकानाम्
സപ്തമീ
सिन्वके
सिन्वकयोः
सिन्वकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
सिन्वकः
सिन्वकौ
सिन्वकाः
സംബോധന
सिन्वक
सिन्वकौ
सिन्वकाः
ദ്വിതീയാ
सिन्वकम्
सिन्वकौ
सिन्वकान्
തൃതീയാ
सिन्वकेन
सिन्वकाभ्याम्
सिन्वकैः
ചതുർഥീ
सिन्वकाय
सिन्वकाभ्याम्
सिन्वकेभ्यः
പഞ്ചമീ
सिन्वकात् / सिन्वकाद्
सिन्वकाभ्याम्
सिन्वकेभ्यः
ഷഷ്ഠീ
सिन्वकस्य
सिन्वकयोः
सिन्वकानाम्
സപ്തമീ
सिन्वके
सिन्वकयोः
सिन्वकेषु


മറ്റുള്ളവ