सायाह्न ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
सायाह्नः
सायाह्नौ
सायाह्नाः
സംബോധന
सायाह्न
सायाह्नौ
सायाह्नाः
ദ്വിതീയാ
सायाह्नम्
सायाह्नौ
सायाह्नान्
തൃതീയാ
सायाह्नेन
सायाह्नाभ्याम्
सायाह्नैः
ചതുർഥീ
सायाह्नाय
सायाह्नाभ्याम्
सायाह्नेभ्यः
പഞ്ചമീ
सायाह्नात् / सायाह्नाद्
सायाह्नाभ्याम्
सायाह्नेभ्यः
ഷഷ്ഠീ
सायाह्नस्य
सायाह्नयोः
सायाह्नानाम्
സപ്തമീ
सायाह्ने
सायाह्नयोः
सायाह्नेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
सायाह्नः
सायाह्नौ
सायाह्नाः
സംബോധന
सायाह्न
सायाह्नौ
सायाह्नाः
ദ്വിതീയാ
सायाह्नम्
सायाह्नौ
सायाह्नान्
തൃതീയാ
सायाह्नेन
सायाह्नाभ्याम्
सायाह्नैः
ചതുർഥീ
सायाह्नाय
सायाह्नाभ्याम्
सायाह्नेभ्यः
പഞ്ചമീ
सायाह्नात् / सायाह्नाद्
सायाह्नाभ्याम्
सायाह्नेभ्यः
ഷഷ്ഠീ
सायाह्नस्य
सायाह्नयोः
सायाह्नानाम्
സപ്തമീ
सायाह्ने
सायाह्नयोः
सायाह्नेषु