सान्त्व ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
सान्त्वः
सान्त्वौ
सान्त्वाः
സംബോധന
सान्त्व
सान्त्वौ
सान्त्वाः
ദ്വിതീയാ
सान्त्वम्
सान्त्वौ
सान्त्वान्
തൃതീയാ
सान्त्वेन
सान्त्वाभ्याम्
सान्त्वैः
ചതുർഥീ
सान्त्वाय
सान्त्वाभ्याम्
सान्त्वेभ्यः
പഞ്ചമീ
सान्त्वात् / सान्त्वाद्
सान्त्वाभ्याम्
सान्त्वेभ्यः
ഷഷ്ഠീ
सान्त्वस्य
सान्त्वयोः
सान्त्वानाम्
സപ്തമീ
सान्त्वे
सान्त्वयोः
सान्त्वेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
सान्त्वः
सान्त्वौ
सान्त्वाः
സംബോധന
सान्त्व
सान्त्वौ
सान्त्वाः
ദ്വിതീയാ
सान्त्वम्
सान्त्वौ
सान्त्वान्
തൃതീയാ
सान्त्वेन
सान्त्वाभ्याम्
सान्त्वैः
ചതുർഥീ
सान्त्वाय
सान्त्वाभ्याम्
सान्त्वेभ्यः
പഞ്ചമീ
सान्त्वात् / सान्त्वाद्
सान्त्वाभ्याम्
सान्त्वेभ्यः
ഷഷ്ഠീ
सान्त्वस्य
सान्त्वयोः
सान्त्वानाम्
സപ്തമീ
सान्त्वे
सान्त्वयोः
सान्त्वेषु


മറ്റുള്ളവ