सम् + दृश् Dhatu Roop

दृशिँर् प्रेक्षणे - भ्वादिः - कर्तरि प्रयोगः

 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्पश्यति / संपश्यति
सम्पश्यतः / संपश्यतः
सम्पश्यन्ति / संपश्यन्ति
मध्यम
सम्पश्यसि / संपश्यसि
सम्पश्यथः / संपश्यथः
सम्पश्यथ / संपश्यथ
उत्तम
सम्पश्यामि / संपश्यामि
सम्पश्यावः / संपश्यावः
सम्पश्यामः / संपश्यामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्पश्यते / संपश्यते
सम्पश्येते / संपश्येते
सम्पश्यन्ते / संपश्यन्ते
मध्यम
सम्पश्यसे / संपश्यसे
सम्पश्येथे / संपश्येथे
सम्पश्यध्वे / संपश्यध्वे
उत्तम
सम्पश्ये / संपश्ये
सम्पश्यावहे / संपश्यावहे
सम्पश्यामहे / संपश्यामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सन्ददर्श / संददर्श
सन्ददृशतुः / संददृशतुः
सन्ददृशुः / संददृशुः
मध्यम
सन्ददर्शिथ / संददर्शिथ / सन्दद्रष्ठ / संदद्रष्ठ
सन्ददृशथुः / संददृशथुः
सन्ददृश / संददृश
उत्तम
सन्ददर्श / संददर्श
सन्ददृशिव / संददृशिव
सन्ददृशिम / संददृशिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्ददृशे / संददृशे
सन्ददृशाते / संददृशाते
सन्ददृशिरे / संददृशिरे
मध्यम
सन्ददृशिषे / संददृशिषे
सन्ददृशाथे / संददृशाथे
सन्ददृशिध्वे / संददृशिध्वे
उत्तम
सन्ददृशे / संददृशे
सन्ददृशिवहे / संददृशिवहे
सन्ददृशिमहे / संददृशिमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सन्द्रष्टा / संद्रष्टा
सन्द्रष्टारौ / संद्रष्टारौ
सन्द्रष्टारः / संद्रष्टारः
मध्यम
सन्द्रष्टासि / संद्रष्टासि
सन्द्रष्टास्थः / संद्रष्टास्थः
सन्द्रष्टास्थ / संद्रष्टास्थ
उत्तम
सन्द्रष्टास्मि / संद्रष्टास्मि
सन्द्रष्टास्वः / संद्रष्टास्वः
सन्द्रष्टास्मः / संद्रष्टास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्द्रष्टा / संद्रष्टा
सन्द्रष्टारौ / संद्रष्टारौ
सन्द्रष्टारः / संद्रष्टारः
मध्यम
सन्द्रष्टासे / संद्रष्टासे
सन्द्रष्टासाथे / संद्रष्टासाथे
सन्द्रष्टाध्वे / संद्रष्टाध्वे
उत्तम
सन्द्रष्टाहे / संद्रष्टाहे
सन्द्रष्टास्वहे / संद्रष्टास्वहे
सन्द्रष्टास्महे / संद्रष्टास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सन्द्रक्ष्यति / संद्रक्ष्यति
सन्द्रक्ष्यतः / संद्रक्ष्यतः
सन्द्रक्ष्यन्ति / संद्रक्ष्यन्ति
मध्यम
सन्द्रक्ष्यसि / संद्रक्ष्यसि
सन्द्रक्ष्यथः / संद्रक्ष्यथः
सन्द्रक्ष्यथ / संद्रक्ष्यथ
उत्तम
सन्द्रक्ष्यामि / संद्रक्ष्यामि
सन्द्रक्ष्यावः / संद्रक्ष्यावः
सन्द्रक्ष्यामः / संद्रक्ष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्द्रक्ष्यते / संद्रक्ष्यते
सन्द्रक्ष्येते / संद्रक्ष्येते
सन्द्रक्ष्यन्ते / संद्रक्ष्यन्ते
मध्यम
सन्द्रक्ष्यसे / संद्रक्ष्यसे
सन्द्रक्ष्येथे / संद्रक्ष्येथे
सन्द्रक्ष्यध्वे / संद्रक्ष्यध्वे
उत्तम
सन्द्रक्ष्ये / संद्रक्ष्ये
सन्द्रक्ष्यावहे / संद्रक्ष्यावहे
सन्द्रक्ष्यामहे / संद्रक्ष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्पश्यतात् / संपश्यतात् / सम्पश्यताद् / संपश्यताद् / सम्पश्यतु / संपश्यतु
सम्पश्यताम् / संपश्यताम्
सम्पश्यन्तु / संपश्यन्तु
मध्यम
सम्पश्यतात् / संपश्यतात् / सम्पश्यताद् / संपश्यताद् / सम्पश्य / संपश्य
सम्पश्यतम् / संपश्यतम्
सम्पश्यत / संपश्यत
उत्तम
सम्पश्यानि / संपश्यानि
सम्पश्याव / संपश्याव
सम्पश्याम / संपश्याम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्पश्यताम् / संपश्यताम्
सम्पश्येताम् / संपश्येताम्
सम्पश्यन्ताम् / संपश्यन्ताम्
मध्यम
सम्पश्यस्व / संपश्यस्व
सम्पश्येथाम् / संपश्येथाम्
सम्पश्यध्वम् / संपश्यध्वम्
उत्तम
सम्पश्यै / संपश्यै
सम्पश्यावहै / संपश्यावहै
सम्पश्यामहै / संपश्यामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समपश्यत् / समपश्यद्
समपश्यताम्
समपश्यन्
मध्यम
समपश्यः
समपश्यतम्
समपश्यत
उत्तम
समपश्यम्
समपश्याव
समपश्याम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समपश्यत
समपश्येताम्
समपश्यन्त
मध्यम
समपश्यथाः
समपश्येथाम्
समपश्यध्वम्
उत्तम
समपश्ये
समपश्यावहि
समपश्यामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्पश्येत् / संपश्येत् / सम्पश्येद् / संपश्येद्
सम्पश्येताम् / संपश्येताम्
सम्पश्येयुः / संपश्येयुः
मध्यम
सम्पश्येः / संपश्येः
सम्पश्येतम् / संपश्येतम्
सम्पश्येत / संपश्येत
उत्तम
सम्पश्येयम् / संपश्येयम्
सम्पश्येव / संपश्येव
सम्पश्येम / संपश्येम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्पश्येत / संपश्येत
सम्पश्येयाताम् / संपश्येयाताम्
सम्पश्येरन् / संपश्येरन्
मध्यम
सम्पश्येथाः / संपश्येथाः
सम्पश्येयाथाम् / संपश्येयाथाम्
सम्पश्येध्वम् / संपश्येध्वम्
उत्तम
सम्पश्येय / संपश्येय
सम्पश्येवहि / संपश्येवहि
सम्पश्येमहि / संपश्येमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सन्दृश्यात् / संदृश्यात् / सन्दृश्याद् / संदृश्याद्
सन्दृश्यास्ताम् / संदृश्यास्ताम्
सन्दृश्यासुः / संदृश्यासुः
मध्यम
सन्दृश्याः / संदृश्याः
सन्दृश्यास्तम् / संदृश्यास्तम्
सन्दृश्यास्त / संदृश्यास्त
उत्तम
सन्दृश्यासम् / संदृश्यासम्
सन्दृश्यास्व / संदृश्यास्व
सन्दृश्यास्म / संदृश्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्दृक्षीष्ट / संदृक्षीष्ट
सन्दृक्षीयास्ताम् / संदृक्षीयास्ताम्
सन्दृक्षीरन् / संदृक्षीरन्
मध्यम
सन्दृक्षीष्ठाः / संदृक्षीष्ठाः
सन्दृक्षीयास्थाम् / संदृक्षीयास्थाम्
सन्दृक्षीध्वम् / संदृक्षीध्वम्
उत्तम
सन्दृक्षीय / संदृक्षीय
सन्दृक्षीवहि / संदृक्षीवहि
सन्दृक्षीमहि / संदृक्षीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समदर्शत् / समदर्शद् / समद्राक्षीत् / समद्राक्षीद्
समदर्शताम् / समद्राष्टाम्
समदर्शन् / समद्राक्षुः
मध्यम
समदर्शः / समद्राक्षीः
समदर्शतम् / समद्राष्टम्
समदर्शत / समद्राष्ट
उत्तम
समदर्शम् / समद्राक्षम्
समदर्शाव / समद्राक्ष्व
समदर्शाम / समद्राक्ष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समदृष्ट
समदृक्षाताम्
समदृक्षत
मध्यम
समदृष्ठाः
समदृक्षाथाम्
समदृड्ढ्वम्
उत्तम
समदृक्षि
समदृक्ष्वहि
समदृक्ष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समद्रक्ष्यत् / समद्रक्ष्यद्
समद्रक्ष्यताम्
समद्रक्ष्यन्
मध्यम
समद्रक्ष्यः
समद्रक्ष्यतम्
समद्रक्ष्यत
उत्तम
समद्रक्ष्यम्
समद्रक्ष्याव
समद्रक्ष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समद्रक्ष्यत
समद्रक्ष्येताम्
समद्रक्ष्यन्त
मध्यम
समद्रक्ष्यथाः
समद्रक्ष्येथाम्
समद्रक्ष्यध्वम्
उत्तम
समद्रक्ष्ये
समद्रक्ष्यावहि
समद्रक्ष्यामहि