समीयिवस् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
समीयिवान्
समीयिवांसौ
समीयिवांसः
सम्बोधन
समीयिवन्
समीयिवांसौ
समीयिवांसः
द्वितीया
समीयिवांसम्
समीयिवांसौ
समीयुषः
तृतीया
समीयुषा
समीयिवद्भ्याम्
समीयिवद्भिः
चतुर्थी
समीयुषे
समीयिवद्भ्याम्
समीयिवद्भ्यः
पञ्चमी
समीयुषः
समीयिवद्भ्याम्
समीयिवद्भ्यः
षष्ठी
समीयुषः
समीयुषोः
समीयुषाम्
सप्तमी
समीयुषि
समीयुषोः
समीयिवत्सु
 
एक
द्वि
बहु
प्रथमा
समीयिवान्
समीयिवांसौ
समीयिवांसः
सम्बोधन
समीयिवन्
समीयिवांसौ
समीयिवांसः
द्वितीया
समीयिवांसम्
समीयिवांसौ
समीयुषः
तृतीया
समीयुषा
समीयिवद्भ्याम्
समीयिवद्भिः
चतुर्थी
समीयुषे
समीयिवद्भ्याम्
समीयिवद्भ्यः
पञ्चमी
समीयुषः
समीयिवद्भ्याम्
समीयिवद्भ्यः
षष्ठी
समीयुषः
समीयुषोः
समीयुषाम्
सप्तमी
समीयुषि
समीयुषोः
समीयिवत्सु


अन्याः