षष्टि शब्दरूपाणि
(स्त्रीलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
षष्टिः
षष्टी
षष्टयः
सम्बोधन
षष्टे
षष्टी
षष्टयः
द्वितीया
षष्टिम्
षष्टी
षष्टीः
तृतीया
षष्ट्या
षष्टिभ्याम्
षष्टिभिः
चतुर्थी
षष्ट्यै / षष्टये
षष्टिभ्याम्
षष्टिभ्यः
पञ्चमी
षष्ट्याः / षष्टेः
षष्टिभ्याम्
षष्टिभ्यः
षष्ठी
षष्ट्याः / षष्टेः
षष्ट्योः
षष्टीनाम्
सप्तमी
षष्ट्याम् / षष्टौ
षष्ट्योः
षष्टिषु
एक
द्वि
बहु
प्रथमा
षष्टिः
षष्टी
षष्टयः
सम्बोधन
षष्टे
षष्टी
षष्टयः
द्वितीया
षष्टिम्
षष्टी
षष्टीः
तृतीया
षष्ट्या
षष्टिभ्याम्
षष्टिभिः
चतुर्थी
षष्ट्यै / षष्टये
षष्टिभ्याम्
षष्टिभ्यः
पञ्चमी
षष्ट्याः / षष्टेः
षष्टिभ्याम्
षष्टिभ्यः
षष्ठी
षष्ट्याः / षष्टेः
षष्ट्योः
षष्टीनाम्
सप्तमी
षष्ट्याम् / षष्टौ
षष्ट्योः
षष्टिषु