श्वैत शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्वैतम्
श्वैते
श्वैतानि
सम्बोधन
श्वैत
श्वैते
श्वैतानि
द्वितीया
श्वैतम्
श्वैते
श्वैतानि
तृतीया
श्वैतेन
श्वैताभ्याम्
श्वैतैः
चतुर्थी
श्वैताय
श्वैताभ्याम्
श्वैतेभ्यः
पञ्चमी
श्वैतात् / श्वैताद्
श्वैताभ्याम्
श्वैतेभ्यः
षष्ठी
श्वैतस्य
श्वैतयोः
श्वैतानाम्
सप्तमी
श्वैते
श्वैतयोः
श्वैतेषु
 
एक
द्वि
बहु
प्रथमा
श्वैतम्
श्वैते
श्वैतानि
सम्बोधन
श्वैत
श्वैते
श्वैतानि
द्वितीया
श्वैतम्
श्वैते
श्वैतानि
तृतीया
श्वैतेन
श्वैताभ्याम्
श्वैतैः
चतुर्थी
श्वैताय
श्वैताभ्याम्
श्वैतेभ्यः
पञ्चमी
श्वैतात् / श्वैताद्
श्वैताभ्याम्
श्वैतेभ्यः
षष्ठी
श्वैतस्य
श्वैतयोः
श्वैतानाम्
सप्तमी
श्वैते
श्वैतयोः
श्वैतेषु


अन्याः