श्वैती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्वैती
श्वैत्यौ
श्वैत्यः
सम्बोधन
श्वैति
श्वैत्यौ
श्वैत्यः
द्वितीया
श्वैतीम्
श्वैत्यौ
श्वैतीः
तृतीया
श्वैत्या
श्वैतीभ्याम्
श्वैतीभिः
चतुर्थी
श्वैत्यै
श्वैतीभ्याम्
श्वैतीभ्यः
पञ्चमी
श्वैत्याः
श्वैतीभ्याम्
श्वैतीभ्यः
षष्ठी
श्वैत्याः
श्वैत्योः
श्वैतीनाम्
सप्तमी
श्वैत्याम्
श्वैत्योः
श्वैतीषु
 
एक
द्वि
बहु
प्रथमा
श्वैती
श्वैत्यौ
श्वैत्यः
सम्बोधन
श्वैति
श्वैत्यौ
श्वैत्यः
द्वितीया
श्वैतीम्
श्वैत्यौ
श्वैतीः
तृतीया
श्वैत्या
श्वैतीभ्याम्
श्वैतीभिः
चतुर्थी
श्वैत्यै
श्वैतीभ्याम्
श्वैतीभ्यः
पञ्चमी
श्वैत्याः
श्वैतीभ्याम्
श्वैतीभ्यः
षष्ठी
श्वैत्याः
श्वैत्योः
श्वैतीनाम्
सप्तमी
श्वैत्याम्
श्वैत्योः
श्वैतीषु


अन्याः