श्वैति शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्वैतिः
श्वैती
श्वैतयः
सम्बोधन
श्वैते
श्वैती
श्वैतयः
द्वितीया
श्वैतिम्
श्वैती
श्वैतीः
तृतीया
श्वैत्या
श्वैतिभ्याम्
श्वैतिभिः
चतुर्थी
श्वैत्यै / श्वैतये
श्वैतिभ्याम्
श्वैतिभ्यः
पञ्चमी
श्वैत्याः / श्वैतेः
श्वैतिभ्याम्
श्वैतिभ्यः
षष्ठी
श्वैत्याः / श्वैतेः
श्वैत्योः
श्वैतीनाम्
सप्तमी
श्वैत्याम् / श्वैतौ
श्वैत्योः
श्वैतिषु
 
एक
द्वि
बहु
प्रथमा
श्वैतिः
श्वैती
श्वैतयः
सम्बोधन
श्वैते
श्वैती
श्वैतयः
द्वितीया
श्वैतिम्
श्वैती
श्वैतीः
तृतीया
श्वैत्या
श्वैतिभ्याम्
श्वैतिभिः
चतुर्थी
श्वैत्यै / श्वैतये
श्वैतिभ्याम्
श्वैतिभ्यः
पञ्चमी
श्वैत्याः / श्वैतेः
श्वैतिभ्याम्
श्वैतिभ्यः
षष्ठी
श्वैत्याः / श्वैतेः
श्वैत्योः
श्वैतीनाम्
सप्तमी
श्वैत्याम् / श्वैतौ
श्वैत्योः
श्वैतिषु


अन्याः