श्वैति शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्वैतिः
श्वैती
श्वैतयः
सम्बोधन
श्वैते
श्वैती
श्वैतयः
द्वितीया
श्वैतिम्
श्वैती
श्वैतीन्
तृतीया
श्वैतिना
श्वैतिभ्याम्
श्वैतिभिः
चतुर्थी
श्वैतये
श्वैतिभ्याम्
श्वैतिभ्यः
पञ्चमी
श्वैतेः
श्वैतिभ्याम्
श्वैतिभ्यः
षष्ठी
श्वैतेः
श्वैत्योः
श्वैतीनाम्
सप्तमी
श्वैतौ
श्वैत्योः
श्वैतिषु
 
एक
द्वि
बहु
प्रथमा
श्वैतिः
श्वैती
श्वैतयः
सम्बोधन
श्वैते
श्वैती
श्वैतयः
द्वितीया
श्वैतिम्
श्वैती
श्वैतीन्
तृतीया
श्वैतिना
श्वैतिभ्याम्
श्वैतिभिः
चतुर्थी
श्वैतये
श्वैतिभ्याम्
श्वैतिभ्यः
पञ्चमी
श्वैतेः
श्वैतिभ्याम्
श्वैतिभ्यः
षष्ठी
श्वैतेः
श्वैत्योः
श्वैतीनाम्
सप्तमी
श्वैतौ
श्वैत्योः
श्वैतिषु


अन्याः