श्वेतत्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्वेतत्वम्
श्वेतत्वे
श्वेतत्वानि
सम्बोधन
श्वेतत्व
श्वेतत्वे
श्वेतत्वानि
द्वितीया
श्वेतत्वम्
श्वेतत्वे
श्वेतत्वानि
तृतीया
श्वेतत्वेन
श्वेतत्वाभ्याम्
श्वेतत्वैः
चतुर्थी
श्वेतत्वाय
श्वेतत्वाभ्याम्
श्वेतत्वेभ्यः
पञ्चमी
श्वेतत्वात् / श्वेतत्वाद्
श्वेतत्वाभ्याम्
श्वेतत्वेभ्यः
षष्ठी
श्वेतत्वस्य
श्वेतत्वयोः
श्वेतत्वानाम्
सप्तमी
श्वेतत्वे
श्वेतत्वयोः
श्वेतत्वेषु
 
एक
द्वि
बहु
प्रथमा
श्वेतत्वम्
श्वेतत्वे
श्वेतत्वानि
सम्बोधन
श्वेतत्व
श्वेतत्वे
श्वेतत्वानि
द्वितीया
श्वेतत्वम्
श्वेतत्वे
श्वेतत्वानि
तृतीया
श्वेतत्वेन
श्वेतत्वाभ्याम्
श्वेतत्वैः
चतुर्थी
श्वेतत्वाय
श्वेतत्वाभ्याम्
श्वेतत्वेभ्यः
पञ्चमी
श्वेतत्वात् / श्वेतत्वाद्
श्वेतत्वाभ्याम्
श्वेतत्वेभ्यः
षष्ठी
श्वेतत्वस्य
श्वेतत्वयोः
श्वेतत्वानाम्
सप्तमी
श्वेतत्वे
श्वेतत्वयोः
श्वेतत्वेषु