श्वेतता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्वेतता
श्वेतते
श्वेतताः
सम्बोधन
श्वेतते
श्वेतते
श्वेतताः
द्वितीया
श्वेतताम्
श्वेतते
श्वेतताः
तृतीया
श्वेततया
श्वेतताभ्याम्
श्वेतताभिः
चतुर्थी
श्वेततायै
श्वेतताभ्याम्
श्वेतताभ्यः
पञ्चमी
श्वेततायाः
श्वेतताभ्याम्
श्वेतताभ्यः
षष्ठी
श्वेततायाः
श्वेततयोः
श्वेततानाम्
सप्तमी
श्वेततायाम्
श्वेततयोः
श्वेततासु
 
एक
द्वि
बहु
प्रथमा
श्वेतता
श्वेतते
श्वेतताः
सम्बोधन
श्वेतते
श्वेतते
श्वेतताः
द्वितीया
श्वेतताम्
श्वेतते
श्वेतताः
तृतीया
श्वेततया
श्वेतताभ्याम्
श्वेतताभिः
चतुर्थी
श्वेततायै
श्वेतताभ्याम्
श्वेतताभ्यः
पञ्चमी
श्वेततायाः
श्वेतताभ्याम्
श्वेतताभ्यः
षष्ठी
श्वेततायाः
श्वेततयोः
श्वेततानाम्
सप्तमी
श्वेततायाम्
श्वेततयोः
श्वेततासु