श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
श्विन्द्यते
श्विन्द्येते
श्विन्द्यन्ते
मध्यम
श्विन्द्यसे
श्विन्द्येथे
श्विन्द्यध्वे
उत्तम
श्विन्द्ये
श्विन्द्यावहे
श्विन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्विन्दे
शिश्विन्दाते
शिश्विन्दिरे
मध्यम
शिश्विन्दिषे
शिश्विन्दाथे
शिश्विन्दिध्वे
उत्तम
शिश्विन्दे
शिश्विन्दिवहे
शिश्विन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
श्विन्दिता
श्विन्दितारौ
श्विन्दितारः
मध्यम
श्विन्दितासे
श्विन्दितासाथे
श्विन्दिताध्वे
उत्तम
श्विन्दिताहे
श्विन्दितास्वहे
श्विन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
श्विन्दिष्यते
श्विन्दिष्येते
श्विन्दिष्यन्ते
मध्यम
श्विन्दिष्यसे
श्विन्दिष्येथे
श्विन्दिष्यध्वे
उत्तम
श्विन्दिष्ये
श्विन्दिष्यावहे
श्विन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
श्विन्द्यताम्
श्विन्द्येताम्
श्विन्द्यन्ताम्
मध्यम
श्विन्द्यस्व
श्विन्द्येथाम्
श्विन्द्यध्वम्
उत्तम
श्विन्द्यै
श्विन्द्यावहै
श्विन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्विन्द्यत
अश्विन्द्येताम्
अश्विन्द्यन्त
मध्यम
अश्विन्द्यथाः
अश्विन्द्येथाम्
अश्विन्द्यध्वम्
उत्तम
अश्विन्द्ये
अश्विन्द्यावहि
अश्विन्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
श्विन्द्येत
श्विन्द्येयाताम्
श्विन्द्येरन्
मध्यम
श्विन्द्येथाः
श्विन्द्येयाथाम्
श्विन्द्येध्वम्
उत्तम
श्विन्द्येय
श्विन्द्येवहि
श्विन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
श्विन्दिषीष्ट
श्विन्दिषीयास्ताम्
श्विन्दिषीरन्
मध्यम
श्विन्दिषीष्ठाः
श्विन्दिषीयास्थाम्
श्विन्दिषीध्वम्
उत्तम
श्विन्दिषीय
श्विन्दिषीवहि
श्विन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्विन्दि
अश्विन्दिषाताम्
अश्विन्दिषत
मध्यम
अश्विन्दिष्ठाः
अश्विन्दिषाथाम्
अश्विन्दिढ्वम्
उत्तम
अश्विन्दिषि
अश्विन्दिष्वहि
अश्विन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्विन्दिष्यत
अश्विन्दिष्येताम्
अश्विन्दिष्यन्त
मध्यम
अश्विन्दिष्यथाः
अश्विन्दिष्येथाम्
अश्विन्दिष्यध्वम्
उत्तम
अश्विन्दिष्ये
अश्विन्दिष्यावहि
अश्विन्दिष्यामहि