श्वच् धातुरूपाणि - श्वचँ गतौ - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
श्वचते
श्वचेते
श्वचन्ते
मध्यम
श्वचसे
श्वचेथे
श्वचध्वे
उत्तम
श्वचे
श्वचावहे
श्वचामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शश्वचे
शश्वचाते
शश्वचिरे
मध्यम
शश्वचिषे
शश्वचाथे
शश्वचिध्वे
उत्तम
शश्वचे
शश्वचिवहे
शश्वचिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
श्वचिता
श्वचितारौ
श्वचितारः
मध्यम
श्वचितासे
श्वचितासाथे
श्वचिताध्वे
उत्तम
श्वचिताहे
श्वचितास्वहे
श्वचितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
श्वचिष्यते
श्वचिष्येते
श्वचिष्यन्ते
मध्यम
श्वचिष्यसे
श्वचिष्येथे
श्वचिष्यध्वे
उत्तम
श्वचिष्ये
श्वचिष्यावहे
श्वचिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
श्वचताम्
श्वचेताम्
श्वचन्ताम्
मध्यम
श्वचस्व
श्वचेथाम्
श्वचध्वम्
उत्तम
श्वचै
श्वचावहै
श्वचामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्वचत
अश्वचेताम्
अश्वचन्त
मध्यम
अश्वचथाः
अश्वचेथाम्
अश्वचध्वम्
उत्तम
अश्वचे
अश्वचावहि
अश्वचामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
श्वचेत
श्वचेयाताम्
श्वचेरन्
मध्यम
श्वचेथाः
श्वचेयाथाम्
श्वचेध्वम्
उत्तम
श्वचेय
श्वचेवहि
श्वचेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
श्वचिषीष्ट
श्वचिषीयास्ताम्
श्वचिषीरन्
मध्यम
श्वचिषीष्ठाः
श्वचिषीयास्थाम्
श्वचिषीध्वम्
उत्तम
श्वचिषीय
श्वचिषीवहि
श्वचिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्वचिष्ट
अश्वचिषाताम्
अश्वचिषत
मध्यम
अश्वचिष्ठाः
अश्वचिषाथाम्
अश्वचिढ्वम्
उत्तम
अश्वचिषि
अश्वचिष्वहि
अश्वचिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्वचिष्यत
अश्वचिष्येताम्
अश्वचिष्यन्त
मध्यम
अश्वचिष्यथाः
अश्वचिष्येथाम्
अश्वचिष्यध्वम्
उत्तम
अश्वचिष्ये
अश्वचिष्यावहि
अश्वचिष्यामहि