श्लङ्क् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
श्लङ्क्यते
श्लङ्क्येते
श्लङ्क्यन्ते
मध्यम
श्लङ्क्यसे
श्लङ्क्येथे
श्लङ्क्यध्वे
उत्तम
श्लङ्क्ये
श्लङ्क्यावहे
श्लङ्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शश्लङ्के
शश्लङ्काते
शश्लङ्किरे
मध्यम
शश्लङ्किषे
शश्लङ्काथे
शश्लङ्किध्वे
उत्तम
शश्लङ्के
शश्लङ्किवहे
शश्लङ्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
श्लङ्किता
श्लङ्कितारौ
श्लङ्कितारः
मध्यम
श्लङ्कितासे
श्लङ्कितासाथे
श्लङ्किताध्वे
उत्तम
श्लङ्किताहे
श्लङ्कितास्वहे
श्लङ्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
श्लङ्किष्यते
श्लङ्किष्येते
श्लङ्किष्यन्ते
मध्यम
श्लङ्किष्यसे
श्लङ्किष्येथे
श्लङ्किष्यध्वे
उत्तम
श्लङ्किष्ये
श्लङ्किष्यावहे
श्लङ्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
श्लङ्क्यताम्
श्लङ्क्येताम्
श्लङ्क्यन्ताम्
मध्यम
श्लङ्क्यस्व
श्लङ्क्येथाम्
श्लङ्क्यध्वम्
उत्तम
श्लङ्क्यै
श्लङ्क्यावहै
श्लङ्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्लङ्क्यत
अश्लङ्क्येताम्
अश्लङ्क्यन्त
मध्यम
अश्लङ्क्यथाः
अश्लङ्क्येथाम्
अश्लङ्क्यध्वम्
उत्तम
अश्लङ्क्ये
अश्लङ्क्यावहि
अश्लङ्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
श्लङ्क्येत
श्लङ्क्येयाताम्
श्लङ्क्येरन्
मध्यम
श्लङ्क्येथाः
श्लङ्क्येयाथाम्
श्लङ्क्येध्वम्
उत्तम
श्लङ्क्येय
श्लङ्क्येवहि
श्लङ्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
श्लङ्किषीष्ट
श्लङ्किषीयास्ताम्
श्लङ्किषीरन्
मध्यम
श्लङ्किषीष्ठाः
श्लङ्किषीयास्थाम्
श्लङ्किषीध्वम्
उत्तम
श्लङ्किषीय
श्लङ्किषीवहि
श्लङ्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्लङ्कि
अश्लङ्किषाताम्
अश्लङ्किषत
मध्यम
अश्लङ्किष्ठाः
अश्लङ्किषाथाम्
अश्लङ्किढ्वम्
उत्तम
अश्लङ्किषि
अश्लङ्किष्वहि
अश्लङ्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्लङ्किष्यत
अश्लङ्किष्येताम्
अश्लङ्किष्यन्त
मध्यम
अश्लङ्किष्यथाः
अश्लङ्किष्येथाम्
अश्लङ्किष्यध्वम्
उत्तम
अश्लङ्किष्ये
अश्लङ्किष्यावहि
अश्लङ्किष्यामहि