श्नथ Shabd Roop
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्नथः
श्नथौ
श्नथाः
सम्बोधन
श्नथ
श्नथौ
श्नथाः
द्वितीया
श्नथम्
श्नथौ
श्नथान्
तृतीया
श्नथेन
श्नथाभ्याम्
श्नथैः
चतुर्थी
श्नथाय
श्नथाभ्याम्
श्नथेभ्यः
पञ्चमी
श्नथात् / श्नथाद्
श्नथाभ्याम्
श्नथेभ्यः
षष्ठी
श्नथस्य
श्नथयोः
श्नथानाम्
सप्तमी
श्नथे
श्नथयोः
श्नथेषु
एक
द्वि
बहु
प्रथमा
श्नथः
श्नथौ
श्नथाः
सम्बोधन
श्नथ
श्नथौ
श्नथाः
द्वितीया
श्नथम्
श्नथौ
श्नथान्
तृतीया
श्नथेन
श्नथाभ्याम्
श्नथैः
चतुर्थी
श्नथाय
श्नथाभ्याम्
श्नथेभ्यः
पञ्चमी
श्नथात् / श्नथाद्
श्नथाभ्याम्
श्नथेभ्यः
षष्ठी
श्नथस्य
श्नथयोः
श्नथानाम्
सप्तमी
श्नथे
श्नथयोः
श्नथेषु
Others