शोचितव्य Shabd Roop

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शोचितव्यः
शोचितव्यौ
शोचितव्याः
सम्बोधन
शोचितव्य
शोचितव्यौ
शोचितव्याः
द्वितीया
शोचितव्यम्
शोचितव्यौ
शोचितव्यान्
तृतीया
शोचितव्येन
शोचितव्याभ्याम्
शोचितव्यैः
चतुर्थी
शोचितव्याय
शोचितव्याभ्याम्
शोचितव्येभ्यः
पञ्चमी
शोचितव्यात् / शोचितव्याद्
शोचितव्याभ्याम्
शोचितव्येभ्यः
षष्ठी
शोचितव्यस्य
शोचितव्ययोः
शोचितव्यानाम्
सप्तमी
शोचितव्ये
शोचितव्ययोः
शोचितव्येषु
 
एक
द्वि
बहु
प्रथमा
शोचितव्यः
शोचितव्यौ
शोचितव्याः
सम्बोधन
शोचितव्य
शोचितव्यौ
शोचितव्याः
द्वितीया
शोचितव्यम्
शोचितव्यौ
शोचितव्यान्
तृतीया
शोचितव्येन
शोचितव्याभ्याम्
शोचितव्यैः
चतुर्थी
शोचितव्याय
शोचितव्याभ्याम्
शोचितव्येभ्यः
पञ्चमी
शोचितव्यात् / शोचितव्याद्
शोचितव्याभ्याम्
शोचितव्येभ्यः
षष्ठी
शोचितव्यस्य
शोचितव्ययोः
शोचितव्यानाम्
सप्तमी
शोचितव्ये
शोचितव्ययोः
शोचितव्येषु


Others