शैव Shabd Roop

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शैवः
शैवौ
शैवाः
सम्बोधन
शैव
शैवौ
शैवाः
द्वितीया
शैवम्
शैवौ
शैवान्
तृतीया
शैवेन
शैवाभ्याम्
शैवैः
चतुर्थी
शैवाय
शैवाभ्याम्
शैवेभ्यः
पञ्चमी
शैवात् / शैवाद्
शैवाभ्याम्
शैवेभ्यः
षष्ठी
शैवस्य
शैवयोः
शैवानाम्
सप्तमी
शैवे
शैवयोः
शैवेषु
 
एक
द्वि
बहु
प्रथमा
शैवः
शैवौ
शैवाः
सम्बोधन
शैव
शैवौ
शैवाः
द्वितीया
शैवम्
शैवौ
शैवान्
तृतीया
शैवेन
शैवाभ्याम्
शैवैः
चतुर्थी
शैवाय
शैवाभ्याम्
शैवेभ्यः
पञ्चमी
शैवात् / शैवाद्
शैवाभ्याम्
शैवेभ्यः
षष्ठी
शैवस्य
शैवयोः
शैवानाम्
सप्तमी
शैवे
शैवयोः
शैवेषु