शूर्पणाय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शूर्पणायः
शूर्पणायौ
शूर्पणायाः
सम्बोधन
शूर्पणाय
शूर्पणायौ
शूर्पणायाः
द्वितीया
शूर्पणायम्
शूर्पणायौ
शूर्पणायान्
तृतीया
शूर्पणायेन
शूर्पणायाभ्याम्
शूर्पणायैः
चतुर्थी
शूर्पणायाय
शूर्पणायाभ्याम्
शूर्पणायेभ्यः
पञ्चमी
शूर्पणायात् / शूर्पणायाद्
शूर्पणायाभ्याम्
शूर्पणायेभ्यः
षष्ठी
शूर्पणायस्य
शूर्पणाययोः
शूर्पणायानाम्
सप्तमी
शूर्पणाये
शूर्पणाययोः
शूर्पणायेषु
 
एक
द्वि
बहु
प्रथमा
शूर्पणायः
शूर्पणायौ
शूर्पणायाः
सम्बोधन
शूर्पणाय
शूर्पणायौ
शूर्पणायाः
द्वितीया
शूर्पणायम्
शूर्पणायौ
शूर्पणायान्
तृतीया
शूर्पणायेन
शूर्पणायाभ्याम्
शूर्पणायैः
चतुर्थी
शूर्पणायाय
शूर्पणायाभ्याम्
शूर्पणायेभ्यः
पञ्चमी
शूर्पणायात् / शूर्पणायाद्
शूर्पणायाभ्याम्
शूर्पणायेभ्यः
षष्ठी
शूर्पणायस्य
शूर्पणाययोः
शूर्पणायानाम्
सप्तमी
शूर्पणाये
शूर्पणाययोः
शूर्पणायेषु