शूर्पणायीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शूर्पणायीया
शूर्पणायीये
शूर्पणायीयाः
सम्बोधन
शूर्पणायीये
शूर्पणायीये
शूर्पणायीयाः
द्वितीया
शूर्पणायीयाम्
शूर्पणायीये
शूर्पणायीयाः
तृतीया
शूर्पणायीयया
शूर्पणायीयाभ्याम्
शूर्पणायीयाभिः
चतुर्थी
शूर्पणायीयायै
शूर्पणायीयाभ्याम्
शूर्पणायीयाभ्यः
पञ्चमी
शूर्पणायीयायाः
शूर्पणायीयाभ्याम्
शूर्पणायीयाभ्यः
षष्ठी
शूर्पणायीयायाः
शूर्पणायीययोः
शूर्पणायीयानाम्
सप्तमी
शूर्पणायीयायाम्
शूर्पणायीययोः
शूर्पणायीयासु
 
एक
द्वि
बहु
प्रथमा
शूर्पणायीया
शूर्पणायीये
शूर्पणायीयाः
सम्बोधन
शूर्पणायीये
शूर्पणायीये
शूर्पणायीयाः
द्वितीया
शूर्पणायीयाम्
शूर्पणायीये
शूर्पणायीयाः
तृतीया
शूर्पणायीयया
शूर्पणायीयाभ्याम्
शूर्पणायीयाभिः
चतुर्थी
शूर्पणायीयायै
शूर्पणायीयाभ्याम्
शूर्पणायीयाभ्यः
पञ्चमी
शूर्पणायीयायाः
शूर्पणायीयाभ्याम्
शूर्पणायीयाभ्यः
षष्ठी
शूर्पणायीयायाः
शूर्पणायीययोः
शूर्पणायीयानाम्
सप्तमी
शूर्पणायीयायाम्
शूर्पणायीययोः
शूर्पणायीयासु


अन्याः