शिङ्ख्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शिङ्ख्यः
शिङ्ख्यौ
शिङ्ख्याः
सम्बोधन
शिङ्ख्य
शिङ्ख्यौ
शिङ्ख्याः
द्वितीया
शिङ्ख्यम्
शिङ्ख्यौ
शिङ्ख्यान्
तृतीया
शिङ्ख्येन
शिङ्ख्याभ्याम्
शिङ्ख्यैः
चतुर्थी
शिङ्ख्याय
शिङ्ख्याभ्याम्
शिङ्ख्येभ्यः
पञ्चमी
शिङ्ख्यात् / शिङ्ख्याद्
शिङ्ख्याभ्याम्
शिङ्ख्येभ्यः
षष्ठी
शिङ्ख्यस्य
शिङ्ख्ययोः
शिङ्ख्यानाम्
सप्तमी
शिङ्ख्ये
शिङ्ख्ययोः
शिङ्ख्येषु
 
एक
द्वि
बहु
प्रथमा
शिङ्ख्यः
शिङ्ख्यौ
शिङ्ख्याः
सम्बोधन
शिङ्ख्य
शिङ्ख्यौ
शिङ्ख्याः
द्वितीया
शिङ्ख्यम्
शिङ्ख्यौ
शिङ्ख्यान्
तृतीया
शिङ्ख्येन
शिङ्ख्याभ्याम्
शिङ्ख्यैः
चतुर्थी
शिङ्ख्याय
शिङ्ख्याभ्याम्
शिङ्ख्येभ्यः
पञ्चमी
शिङ्ख्यात् / शिङ्ख्याद्
शिङ्ख्याभ्याम्
शिङ्ख्येभ्यः
षष्ठी
शिङ्ख्यस्य
शिङ्ख्ययोः
शिङ्ख्यानाम्
सप्तमी
शिङ्ख्ये
शिङ्ख्ययोः
शिङ्ख्येषु


अन्याः