शिङ्खक शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शिङ्खकः
शिङ्खकौ
शिङ्खकाः
सम्बोधन
शिङ्खक
शिङ्खकौ
शिङ्खकाः
द्वितीया
शिङ्खकम्
शिङ्खकौ
शिङ्खकान्
तृतीया
शिङ्खकेन
शिङ्खकाभ्याम्
शिङ्खकैः
चतुर्थी
शिङ्खकाय
शिङ्खकाभ्याम्
शिङ्खकेभ्यः
पञ्चमी
शिङ्खकात् / शिङ्खकाद्
शिङ्खकाभ्याम्
शिङ्खकेभ्यः
षष्ठी
शिङ्खकस्य
शिङ्खकयोः
शिङ्खकानाम्
सप्तमी
शिङ्खके
शिङ्खकयोः
शिङ्खकेषु
 
एक
द्वि
बहु
प्रथमा
शिङ्खकः
शिङ्खकौ
शिङ्खकाः
सम्बोधन
शिङ्खक
शिङ्खकौ
शिङ्खकाः
द्वितीया
शिङ्खकम्
शिङ्खकौ
शिङ्खकान्
तृतीया
शिङ्खकेन
शिङ्खकाभ्याम्
शिङ्खकैः
चतुर्थी
शिङ्खकाय
शिङ्खकाभ्याम्
शिङ्खकेभ्यः
पञ्चमी
शिङ्खकात् / शिङ्खकाद्
शिङ्खकाभ्याम्
शिङ्खकेभ्यः
षष्ठी
शिङ्खकस्य
शिङ्खकयोः
शिङ्खकानाम्
सप्तमी
शिङ्खके
शिङ्खकयोः
शिङ्खकेषु


अन्याः