शाल्वेय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शाल्वेयम्
शाल्वेये
शाल्वेयानि
सम्बोधन
शाल्वेय
शाल्वेये
शाल्वेयानि
द्वितीया
शाल्वेयम्
शाल्वेये
शाल्वेयानि
तृतीया
शाल्वेयेन
शाल्वेयाभ्याम्
शाल्वेयैः
चतुर्थी
शाल्वेयाय
शाल्वेयाभ्याम्
शाल्वेयेभ्यः
पञ्चमी
शाल्वेयात् / शाल्वेयाद्
शाल्वेयाभ्याम्
शाल्वेयेभ्यः
षष्ठी
शाल्वेयस्य
शाल्वेययोः
शाल्वेयानाम्
सप्तमी
शाल्वेये
शाल्वेययोः
शाल्वेयेषु
 
एक
द्वि
बहु
प्रथमा
शाल्वेयम्
शाल्वेये
शाल्वेयानि
सम्बोधन
शाल्वेय
शाल्वेये
शाल्वेयानि
द्वितीया
शाल्वेयम्
शाल्वेये
शाल्वेयानि
तृतीया
शाल्वेयेन
शाल्वेयाभ्याम्
शाल्वेयैः
चतुर्थी
शाल्वेयाय
शाल्वेयाभ्याम्
शाल्वेयेभ्यः
पञ्चमी
शाल्वेयात् / शाल्वेयाद्
शाल्वेयाभ्याम्
शाल्वेयेभ्यः
षष्ठी
शाल्वेयस्य
शाल्वेययोः
शाल्वेयानाम्
सप्तमी
शाल्वेये
शाल्वेययोः
शाल्वेयेषु


अन्याः