शाल्वेयी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शाल्वेयी
शाल्वेय्यौ
शाल्वेय्यः
सम्बोधन
शाल्वेयि
शाल्वेय्यौ
शाल्वेय्यः
द्वितीया
शाल्वेयीम्
शाल्वेय्यौ
शाल्वेयीः
तृतीया
शाल्वेय्या
शाल्वेयीभ्याम्
शाल्वेयीभिः
चतुर्थी
शाल्वेय्यै
शाल्वेयीभ्याम्
शाल्वेयीभ्यः
पञ्चमी
शाल्वेय्याः
शाल्वेयीभ्याम्
शाल्वेयीभ्यः
षष्ठी
शाल्वेय्याः
शाल्वेय्योः
शाल्वेयीनाम्
सप्तमी
शाल्वेय्याम्
शाल्वेय्योः
शाल्वेयीषु
 
एक
द्वि
बहु
प्रथमा
शाल्वेयी
शाल्वेय्यौ
शाल्वेय्यः
सम्बोधन
शाल्वेयि
शाल्वेय्यौ
शाल्वेय्यः
द्वितीया
शाल्वेयीम्
शाल्वेय्यौ
शाल्वेयीः
तृतीया
शाल्वेय्या
शाल्वेयीभ्याम्
शाल्वेयीभिः
चतुर्थी
शाल्वेय्यै
शाल्वेयीभ्याम्
शाल्वेयीभ्यः
पञ्चमी
शाल्वेय्याः
शाल्वेयीभ्याम्
शाल्वेयीभ्यः
षष्ठी
शाल्वेय्याः
शाल्वेय्योः
शाल्वेयीनाम्
सप्तमी
शाल्वेय्याम्
शाल्वेय्योः
शाल्वेयीषु


अन्याः