शाल्वा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शाल्वा
शाल्वे
शाल्वाः
सम्बोधन
शाल्वे
शाल्वे
शाल्वाः
द्वितीया
शाल्वाम्
शाल्वे
शाल्वाः
तृतीया
शाल्वया
शाल्वाभ्याम्
शाल्वाभिः
चतुर्थी
शाल्वायै
शाल्वाभ्याम्
शाल्वाभ्यः
पञ्चमी
शाल्वायाः
शाल्वाभ्याम्
शाल्वाभ्यः
षष्ठी
शाल्वायाः
शाल्वयोः
शाल्वानाम्
सप्तमी
शाल्वायाम्
शाल्वयोः
शाल्वासु
 
एक
द्वि
बहु
प्रथमा
शाल्वा
शाल्वे
शाल्वाः
सम्बोधन
शाल्वे
शाल्वे
शाल्वाः
द्वितीया
शाल्वाम्
शाल्वे
शाल्वाः
तृतीया
शाल्वया
शाल्वाभ्याम्
शाल्वाभिः
चतुर्थी
शाल्वायै
शाल्वाभ्याम्
शाल्वाभ्यः
पञ्चमी
शाल्वायाः
शाल्वाभ्याम्
शाल्वाभ्यः
षष्ठी
शाल्वायाः
शाल्वयोः
शाल्वानाम्
सप्तमी
शाल्वायाम्
शाल्वयोः
शाल्वासु