शालीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शालीयम्
शालीये
शालीयानि
सम्बोधन
शालीय
शालीये
शालीयानि
द्वितीया
शालीयम्
शालीये
शालीयानि
तृतीया
शालीयेन
शालीयाभ्याम्
शालीयैः
चतुर्थी
शालीयाय
शालीयाभ्याम्
शालीयेभ्यः
पञ्चमी
शालीयात् / शालीयाद्
शालीयाभ्याम्
शालीयेभ्यः
षष्ठी
शालीयस्य
शालीययोः
शालीयानाम्
सप्तमी
शालीये
शालीययोः
शालीयेषु
 
एक
द्वि
बहु
प्रथमा
शालीयम्
शालीये
शालीयानि
सम्बोधन
शालीय
शालीये
शालीयानि
द्वितीया
शालीयम्
शालीये
शालीयानि
तृतीया
शालीयेन
शालीयाभ्याम्
शालीयैः
चतुर्थी
शालीयाय
शालीयाभ्याम्
शालीयेभ्यः
पञ्चमी
शालीयात् / शालीयाद्
शालीयाभ्याम्
शालीयेभ्यः
षष्ठी
शालीयस्य
शालीययोः
शालीयानाम्
सप्तमी
शालीये
शालीययोः
शालीयेषु


अन्याः