शालमयी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शालमयी
शालमय्यौ
शालमय्यः
सम्बोधन
शालमयि
शालमय्यौ
शालमय्यः
द्वितीया
शालमयीम्
शालमय्यौ
शालमयीः
तृतीया
शालमय्या
शालमयीभ्याम्
शालमयीभिः
चतुर्थी
शालमय्यै
शालमयीभ्याम्
शालमयीभ्यः
पञ्चमी
शालमय्याः
शालमयीभ्याम्
शालमयीभ्यः
षष्ठी
शालमय्याः
शालमय्योः
शालमयीनाम्
सप्तमी
शालमय्याम्
शालमय्योः
शालमयीषु
 
एक
द्वि
बहु
प्रथमा
शालमयी
शालमय्यौ
शालमय्यः
सम्बोधन
शालमयि
शालमय्यौ
शालमय्यः
द्वितीया
शालमयीम्
शालमय्यौ
शालमयीः
तृतीया
शालमय्या
शालमयीभ्याम्
शालमयीभिः
चतुर्थी
शालमय्यै
शालमयीभ्याम्
शालमयीभ्यः
पञ्चमी
शालमय्याः
शालमयीभ्याम्
शालमयीभ्यः
षष्ठी
शालमय्याः
शालमय्योः
शालमयीनाम्
सप्तमी
शालमय्याम्
शालमय्योः
शालमयीषु


अन्याः