शारत्क शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शारत्कम्
शारत्के
शारत्कानि
सम्बोधन
शारत्क
शारत्के
शारत्कानि
द्वितीया
शारत्कम्
शारत्के
शारत्कानि
तृतीया
शारत्केन
शारत्काभ्याम्
शारत्कैः
चतुर्थी
शारत्काय
शारत्काभ्याम्
शारत्केभ्यः
पञ्चमी
शारत्कात् / शारत्काद्
शारत्काभ्याम्
शारत्केभ्यः
षष्ठी
शारत्कस्य
शारत्कयोः
शारत्कानाम्
सप्तमी
शारत्के
शारत्कयोः
शारत्केषु
 
एक
द्वि
बहु
प्रथमा
शारत्कम्
शारत्के
शारत्कानि
सम्बोधन
शारत्क
शारत्के
शारत्कानि
द्वितीया
शारत्कम्
शारत्के
शारत्कानि
तृतीया
शारत्केन
शारत्काभ्याम्
शारत्कैः
चतुर्थी
शारत्काय
शारत्काभ्याम्
शारत्केभ्यः
पञ्चमी
शारत्कात् / शारत्काद्
शारत्काभ्याम्
शारत्केभ्यः
षष्ठी
शारत्कस्य
शारत्कयोः
शारत्कानाम्
सप्तमी
शारत्के
शारत्कयोः
शारत्केषु


अन्याः