शाबरजम्बुक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शाबरजम्बुकम्
शाबरजम्बुके
शाबरजम्बुकानि
सम्बोधन
शाबरजम्बुक
शाबरजम्बुके
शाबरजम्बुकानि
द्वितीया
शाबरजम्बुकम्
शाबरजम्बुके
शाबरजम्बुकानि
तृतीया
शाबरजम्बुकेन
शाबरजम्बुकाभ्याम्
शाबरजम्बुकैः
चतुर्थी
शाबरजम्बुकाय
शाबरजम्बुकाभ्याम्
शाबरजम्बुकेभ्यः
पञ्चमी
शाबरजम्बुकात् / शाबरजम्बुकाद्
शाबरजम्बुकाभ्याम्
शाबरजम्बुकेभ्यः
षष्ठी
शाबरजम्बुकस्य
शाबरजम्बुकयोः
शाबरजम्बुकानाम्
सप्तमी
शाबरजम्बुके
शाबरजम्बुकयोः
शाबरजम्बुकेषु
 
एक
द्वि
बहु
प्रथमा
शाबरजम्बुकम्
शाबरजम्बुके
शाबरजम्बुकानि
सम्बोधन
शाबरजम्बुक
शाबरजम्बुके
शाबरजम्बुकानि
द्वितीया
शाबरजम्बुकम्
शाबरजम्बुके
शाबरजम्बुकानि
तृतीया
शाबरजम्बुकेन
शाबरजम्बुकाभ्याम्
शाबरजम्बुकैः
चतुर्थी
शाबरजम्बुकाय
शाबरजम्बुकाभ्याम्
शाबरजम्बुकेभ्यः
पञ्चमी
शाबरजम्बुकात् / शाबरजम्बुकाद्
शाबरजम्बुकाभ्याम्
शाबरजम्बुकेभ्यः
षष्ठी
शाबरजम्बुकस्य
शाबरजम्बुकयोः
शाबरजम्बुकानाम्
सप्तमी
शाबरजम्बुके
शाबरजम्बुकयोः
शाबरजम्बुकेषु


अन्याः