शाबरजम्बुकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शाबरजम्बुकी
शाबरजम्बुक्यौ
शाबरजम्बुक्यः
सम्बोधन
शाबरजम्बुकि
शाबरजम्बुक्यौ
शाबरजम्बुक्यः
द्वितीया
शाबरजम्बुकीम्
शाबरजम्बुक्यौ
शाबरजम्बुकीः
तृतीया
शाबरजम्बुक्या
शाबरजम्बुकीभ्याम्
शाबरजम्बुकीभिः
चतुर्थी
शाबरजम्बुक्यै
शाबरजम्बुकीभ्याम्
शाबरजम्बुकीभ्यः
पञ्चमी
शाबरजम्बुक्याः
शाबरजम्बुकीभ्याम्
शाबरजम्बुकीभ्यः
षष्ठी
शाबरजम्बुक्याः
शाबरजम्बुक्योः
शाबरजम्बुकीनाम्
सप्तमी
शाबरजम्बुक्याम्
शाबरजम्बुक्योः
शाबरजम्बुकीषु
 
एक
द्वि
बहु
प्रथमा
शाबरजम्बुकी
शाबरजम्बुक्यौ
शाबरजम्बुक्यः
सम्बोधन
शाबरजम्बुकि
शाबरजम्बुक्यौ
शाबरजम्बुक्यः
द्वितीया
शाबरजम्बुकीम्
शाबरजम्बुक्यौ
शाबरजम्बुकीः
तृतीया
शाबरजम्बुक्या
शाबरजम्बुकीभ्याम्
शाबरजम्बुकीभिः
चतुर्थी
शाबरजम्बुक्यै
शाबरजम्बुकीभ्याम्
शाबरजम्बुकीभ्यः
पञ्चमी
शाबरजम्बुक्याः
शाबरजम्बुकीभ्याम्
शाबरजम्बुकीभ्यः
षष्ठी
शाबरजम्बुक्याः
शाबरजम्बुक्योः
शाबरजम्बुकीनाम्
सप्तमी
शाबरजम्बुक्याम्
शाबरजम्बुक्योः
शाबरजम्बुकीषु


अन्याः