शब्दा શબ્દ રૂપ
(સ્ત્રીલિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
शब्दा
शब्दे
शब्दाः
સંબોધન
शब्दे
शब्दे
शब्दाः
દ્વિતીયા
शब्दाम्
शब्दे
शब्दाः
તૃતીયા
शब्दया
शब्दाभ्याम्
शब्दाभिः
ચતુર્થી
शब्दायै
शब्दाभ्याम्
शब्दाभ्यः
પંચમી
शब्दायाः
शब्दाभ्याम्
शब्दाभ्यः
ષષ્ઠી
शब्दायाः
शब्दयोः
शब्दानाम्
સપ્તમી
शब्दायाम्
शब्दयोः
शब्दासु
એક.
દ્વિ
બહુ.
પ્રથમા
शब्दा
शब्दे
शब्दाः
સંબોધન
शब्दे
शब्दे
शब्दाः
દ્વિતીયા
शब्दाम्
शब्दे
शब्दाः
તૃતીયા
शब्दया
शब्दाभ्याम्
शब्दाभिः
ચતુર્થી
शब्दायै
शब्दाभ्याम्
शब्दाभ्यः
પંચમી
शब्दायाः
शब्दाभ्याम्
शब्दाभ्यः
ષષ્ઠી
शब्दायाः
शब्दयोः
शब्दानाम्
સપ્તમી
शब्दायाम्
शब्दयोः
शब्दासु
અન્ય