शच् धातुरूपाणि - शचँ व्यक्तायां वाचि - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
शच्यते
शच्येते
शच्यन्ते
मध्यम
शच्यसे
शच्येथे
शच्यध्वे
उत्तम
शच्ये
शच्यावहे
शच्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शेचे
शेचाते
शेचिरे
मध्यम
शेचिषे
शेचाथे
शेचिध्वे
उत्तम
शेचे
शेचिवहे
शेचिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
शचिता
शचितारौ
शचितारः
मध्यम
शचितासे
शचितासाथे
शचिताध्वे
उत्तम
शचिताहे
शचितास्वहे
शचितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
शचिष्यते
शचिष्येते
शचिष्यन्ते
मध्यम
शचिष्यसे
शचिष्येथे
शचिष्यध्वे
उत्तम
शचिष्ये
शचिष्यावहे
शचिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
शच्यताम्
शच्येताम्
शच्यन्ताम्
मध्यम
शच्यस्व
शच्येथाम्
शच्यध्वम्
उत्तम
शच्यै
शच्यावहै
शच्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशच्यत
अशच्येताम्
अशच्यन्त
मध्यम
अशच्यथाः
अशच्येथाम्
अशच्यध्वम्
उत्तम
अशच्ये
अशच्यावहि
अशच्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शच्येत
शच्येयाताम्
शच्येरन्
मध्यम
शच्येथाः
शच्येयाथाम्
शच्येध्वम्
उत्तम
शच्येय
शच्येवहि
शच्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शचिषीष्ट
शचिषीयास्ताम्
शचिषीरन्
मध्यम
शचिषीष्ठाः
शचिषीयास्थाम्
शचिषीध्वम्
उत्तम
शचिषीय
शचिषीवहि
शचिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशाचि
अशचिषाताम्
अशचिषत
मध्यम
अशचिष्ठाः
अशचिषाथाम्
अशचिढ्वम्
उत्तम
अशचिषि
अशचिष्वहि
अशचिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशचिष्यत
अशचिष्येताम्
अशचिष्यन्त
मध्यम
अशचिष्यथाः
अशचिष्येथाम्
अशचिष्यध्वम्
उत्तम
अशचिष्ये
अशचिष्यावहि
अशचिष्यामहि